namaḥ sarvajñāya.

āryāvalokiteśvara-bodhisattvo gambhīrāyaṃ prajñāpāramitāyāṃ caryāṃ

caramāṇo vyavalokayati sma pañca-skandhāḥ.

tāṃśca svabhāvaśūnyān paśyati sma

iha Śāriputra rūpaṃ śūnyatā śūnyataiva rūpaṃ rūpānna pṛthak śūnyatā

śūnyatāyā na pṛthag rūpaṃ yad rūpaṃ sā śūnyatā yā śūnyatā tad rūpaṃ.

evam eva vedanā-saṃjñā-saṃskāra-vijñānāni.

iha Śāriputra sarva-dharmāḥ śūnyatā-lakṣaṇā anutpannā aniruddhā

amalā na vimalā nonā na paripūrṇāḥ.

tasmac Chāriputra śūnyatāyāṃ na rūpaṃ na vedanā na saṃjñāna saṃskārā

na vijñānāni.

na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsi.

na rūpa-śabda-gandha-rasa-spraṣṭavya-dharmāḥ.

na cakṣurdhātur yāvan na mano-vijñāna-dhātuḥ.

na vidyā nāvidyā na vidyā-kṣayo nāvidyā-kṣayo yāvan na jarāmaraṇaṃ

na jarāmaraṇa-kṣayo na duḥkha-samudaya-nirodha-mārgā na jñanaṃ

na prāptir aprāptitvena.

bodhisattvasya prajñā-pāramitām āśritya viharaty acittāvaraṇaḥ.

cittāvaraṇa-nāstitvād atrasto viparyāsātikrānto niṣṭha-nirvāṇaḥ.

tryadhva-vyavasthitāḥ sarva buddhāḥ prajñā-pāramitām aśrityānuttarāṃ

samyaksambodhim abhisambuddhāḥ.

tasmāj jñātavyo prajñā-pāramitā-mahā-mantro-mahā-vidyā-mantro

'nuttara-mantro' samasama-mantraḥ sarvaduḥkha praśamanaḥ satyam

amithyatvāt prajñā-pāramitāyāmukto mantraḥ.

tad yathā gate gate pāragate pārasaṃgate bodhi svāhā.

iti prajñā-pāramitā hṛdayaṃ samāptaṃ.